梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第360頁 / 共719頁

序號1-170

梵語 prakāśito me iya dharma-netrī ācakṣito dharma-svabhāva yādṛśaḥ [1-170-1] / nirvāṇa-kālo mama adya bhikṣavo rātrīya yāmasmi ha madhyamasmin [1-170-2] //79//
梵語非連聲形式 prakāśitas me iya dharma-netrī ācakṣitas dharma-svabhāva yādṛśas / nirvāṇa-kālas mama adya bhikṣavas rātrīya yāmasmi ha madhyamasmin
護譯 講說經典  自然之誼  顯示眾庶  此正法華告諸比丘  吾已時到  當於夜半   而取滅度
什譯 諸法實相義  已為汝等說 我今於中夜  當入於涅槃

序號1-170-2

梵語 nirvāṇa-kālas [1-170-2-1] mama [1-170-2-2] adya [1-170-2-3] bhikṣavas [1-170-2-4] rātrīya yāmasmi ha [1-170-2-6] madhyamasmin [1-170-2-5]
現代漢譯 眾比丘啊!我在今夜中分便會入滅。

第360頁 / 共719頁