梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第353頁 / 共719頁

序號1-167

梵語 saṃsthāpayitvā bahu-bodhisattvān harṣitvā saṃvarṇīya saṃstavitvā [1-167-1] / prabhāṣate taj-jina agra-dharmān paripūrṇa so antara-kalpa-ṣaṣṭiṃ [1-167-2] //76//
梵語非連聲形式 saṃsthāpayitvā bahu-bodhisattvān harṣitvā saṃvarṇīya saṃstavitvā / prabhāṣate tad-jinas agra-dharmān paripūrṇa so antara-kalpa-ṣaṣṭim
護譯 建立勸助 諸菩薩眾   聞佛教詔  欣然嗟歎於時世尊   說大經法  所演具足 六十中劫
什譯 世尊既讚歎  令妙光歡喜 說是法華經  滿六十小劫

序號1-167-1

梵語 saṃsthāpayitvā [1-167-1-1] bahu-bodhisattvān [1-167-1-2] harṣitvā [1-167-1-3] saṃvarṇīya [1-167-1-4] saṃstavitvā [1-167-1-5]
現代漢譯 肯定、激勵、稱頌、讚歎眾多菩薩後。

第353頁 / 共719頁