梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第352頁 / 共719頁

序號1-166

梵語 lokasya cakṣuś ca gatiś ca tvaṃ vidur vaiśvāsiko dharma-dharaś ca mahyaṃ [1-166-1] / tvaṃ hy atra sākṣī mama dharma-kośe yathā ‘hu bhāṣiṣyi hitāya prāṇināṃ [1-166-2] //75//
梵語非連聲形式 lokasya cakṣus ca gatis ca tvam vidus vaiśvāsikas dharma-dharas ca mahyam / tvam hi atra sākṣī mama dharma-kośe yathā ahu bhāṣiṣyi hitāya prāṇinām
護譯 世間之眼  蠲除眾趣 唯安悅我 示諸種大   為我分別  於斯經法 吾湣眾生  以是教化
什譯 汝為世間眼 一切所歸信  能奉持法藏 如我所說法  唯汝能證知

序號1-166-2

梵語 tvam [1-166-2-1] hi [1-166-2-2] atra [1-166-2-3] sākṣī [1-166-2-4] mama [1-166-2-5] dharma-kośe [1-166-2-6] yathā [1-166-2-7] ahu bhā [1-166-2-8] ṣiṣyi [1-166-2-9] hitāya [1-166-2-10] prāṇinām [1-166-2-11]
現代漢譯 你能按照我為了眾生的利益而說的那樣,見證我的法藏。’

第352頁 / 共719頁