梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第351頁 / 共719頁

序號1-166

梵語 lokasya cakṣuś ca gatiś ca tvaṃ vidur vaiśvāsiko dharma-dharaś ca mahyaṃ [1-166-1] / tvaṃ hy atra sākṣī mama dharma-kośe yathā ‘hu bhāṣiṣyi hitāya prāṇināṃ [1-166-2] //75//
梵語非連聲形式 lokasya cakṣus ca gatis ca tvam vidus vaiśvāsikas dharma-dharas ca mahyam / tvam hi atra sākṣī mama dharma-kośe yathā ahu bhāṣiṣyi hitāya prāṇinām
護譯 世間之眼  蠲除眾趣 唯安悅我 示諸種大   為我分別  於斯經法 吾湣眾生  以是教化
什譯 汝為世間眼 一切所歸信  能奉持法藏 如我所說法  唯汝能證知

序號1-166-1

梵語 lokasya cakṣus ca gatis ca [1-166-1-1] tvam [1-166-1-2] vidus [1-166-1-3] vaiśvāsikas [1-166-1-4] dharma-dharas [1-166-1-5] ca mahyam [1-166-1-6]
現代漢譯 ‘你是世人的眼睛和庇護處,是有智慧、值得信賴、受持我的法的人,

第351頁 / 共719頁