梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第350頁 / 共719頁

序號1-165

梵語 acirāc ca so nara-maru-yakṣa-pūjitaḥ samādhito vyutthita loka-nāyakaḥ [1-165-1] / varaprabhaṃ putra tadā ‘dhyabhāṣata yo bodhisattvo vidu-dharma-bhāṇakaḥ [1-165-2] //74//
梵語非連聲形式 acirāt ca so nara-maru-yakṣa-pūjitas samādhito vyutthita loka-nāyakas/ varaprabham putra tadā adhyabhāṣata yas bodhisattvas vidu-dharma-bhāṇakas
護譯 天人所奉  從三昧起 未久之頃  導師便坐 其菩薩者 名曰超光  而作法師 佛為解說
什譯 天人所奉尊  適從三昧起 讚妙光菩薩

序號1-165-2

梵語 varaprabham putra [1-165-2-1] tadā [1-165-2-2] adhyabhāṣata [1-165-2-3] yas [1-165-2-4] bodhisattvas [1-165-2-5] vidu-dharma-bhāṇakas [1-165-2-6]
現代漢譯 對那時身為多知法師、菩薩的[佛]子妙光說:

第350頁 / 共719頁