梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第349頁 / 共719頁

序號1-165

梵語 acirāc ca so nara-maru-yakṣa-pūjitaḥ samādhito vyutthita loka-nāyakaḥ [1-165-1] / varaprabhaṃ putra tadā ‘dhyabhāṣata yo bodhisattvo vidu-dharma-bhāṇakaḥ [1-165-2] //74//
梵語非連聲形式 acirāt ca so nara-maru-yakṣa-pūjitas samādhito vyutthita loka-nāyakas/ varaprabham putra tadā adhyabhāṣata yas bodhisattvas vidu-dharma-bhāṇakas
護譯 天人所奉  從三昧起 未久之頃  導師便坐 其菩薩者 名曰超光  而作法師 佛為解說
什譯 天人所奉尊  適從三昧起 讚妙光菩薩

序號1-165-1

梵語 acirāt [1-165-1-1] ca [1-165-1-2] sas nara-maru-yakṣa-pūjitas [1-165-1-4] samādhitas [1-165-1-5] vyutthita loka-nāya [1-165-1-6] kas [1-165-1-3]
現代漢譯 不久,人、天和夜叉所供養的世間導師出定。

第349頁 / 共719頁