梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第163頁 / 共328頁

序號1-164

梵語 dṛṣṭvā ca tā parṣa catasra tāyinaś candrārkadīpasya imaṃ prabhāvaṃ [1-164-1] / harṣa-sthitāḥ sarvi bhavitva tat-kṣaṇam anyonya pṛcchanti kathaṃ nu etat [1-164-2] //73//
梵語非連聲形式 dṛṣṭvā ca tā parṣa catasra tāyinas candrārkadīpasya imam prabhāvam / harṣa-sthitās sarvi bhavitva tat-kṣaṇam anyonya pṛcchanti katham nu etat
護譯 又覩大聖 猶如船師  所出光明 蔽日月暉 一切眾生  所立歡喜  各各問言 此何感變
什譯 爾時四部眾  見日月燈佛 現大神通力 其心皆歡喜 各各自相問  是事何因緣

第163頁 / 共328頁