梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第345頁 / 共719頁

序號1-163

梵語 bhūtaṃ padaṃ śāntam anāsravaṃ ca prajānamānāś ca prakāśayanti [1-163-1] / deśenti dharmaṃ bahu-loka-dhātuṣu sugatānubhāvād iyam īdṛśī kriyā [1-163-2] //72//
梵語非連聲形式 bhūtam padam śāntam anāsravam ca prajānamānās ca prakāśayanti / deśenti dharmam bahu-loka-dhātuṣu sugata-anubhāvāt iyam īdṛśī kriyā
護譯 立審諦住  其心寂然  各以緣便  多所開化無數佛界  廣說經法  世尊所為  感應如此
什譯 又見諸菩薩  知法寂滅相 各於其國土  說法求佛道

序號1-163-1

梵語 bhūtam [1-163-1-1] padam [1-163-1-2] śāntam [1-163-1-3] anāsravam [1-163-1-4] ca [1-163-1-5] prajānamānās [1-163-1-6] ca prakāśayanti [1-163-1-7]
現代漢譯 他們了知真實寂靜無漏的狀態而在眾多世界上開示宣揚法。

第345頁 / 共719頁