梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第341頁 / 共719頁

序號1-161

梵語 sarvasva-dānāni parityajantaḥ kṣāntī-balā dhyāna-ratāś ca dhīrāḥ [1-161-1] / bahu-bodhisattvā yatha gaṅga-vālikāḥ sarve ‘pi dṛśyanti tayā hi raśmyā [1-161-2] //70//
梵語非連聲形式 sarvasva-dānāni parityajantas kṣāntī-balās dhyāna-ratās ca dhīrās/ bahu-bodhisattvās yatha gaṅga-vālikās sarve api dṛśyanti tayā hi raśmyā
護譯 一切禪定  不起因緣  若有加害  不興瞋恨  諸菩薩眾   如恒沙數  安住光明 感動若斯
什譯 又見諸菩薩  行施忍辱等 其數如恒沙  斯由佛光照

序號1-161-1

梵語 sarvasva-dānāni [1-161-1-1] parityajantas [1-161-1-2] kṣāntī-balās [1-161-1-3] dhyāna-ratās [1-161-1-4] ca [1-161-1-5] dhīrās [1-161-1-6]
現代漢譯 能捨一切以作為布施、具安忍力、愛好禪定、意志堅固,猶如恒河沙那麼多的菩薩。

第341頁 / 共719頁