梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第16頁 / 共328頁

序號1-16

梵語 īśvareṇa ca devaputreṇa maheśvareṇa ca devaputreṇa [1-16-1] triṃśad-devaputrasahasra-parivārābhyāṃ [1-16-2]
梵語非連聲形式 īśvareṇa ca devaputreṇa maheśvareṇa ca devaputreṇa triṃśad-devaputrasahasra-parivārābhyām
現代漢譯 自在天子、大自在天子和三萬名天子隨從。
sg.I.↔1-1.的後續子句,說明主題2。
護譯 [火*僉]明大梵、自在天子,與三萬天子俱。
什譯 自在天子、大自在天子,與其眷屬三萬天子俱。

第16頁 / 共328頁