梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第336頁 / 共719頁

序號1-158

梵語 buddhāś ca dṛśyanti svayaṃ svayaṃ-bhuvaḥ suvarṇa-yūpā iva darśanīyāḥ [1-158-1] / vaiḍūrya-madhye va suvarṇa-bimbaṃ parṣāya madhye pravadanti dharmaṃ [1-158-2] //67//
梵語非連聲形式 buddhās ca dṛśyanti svayam svayaṃ-bhuvas suvarṇa-yūpās iva darśanīyās/ vaiḍūrya-madhye va suvarṇa-bimbam parṣāya madhye pravadanti dharmam
護譯 又見諸佛 各各自由  端正姝妙  紫磨金色 如瑠璃中  而有眾寶  在於會中 為雨法教
什譯 又見諸如來  自然成佛道 身色如金山  端嚴甚微妙如淨琉璃中   內現真金像 世尊在大眾  敷演深法義

序號1-158-2

梵語 vaiḍūrya-madhye [1-158-2-1] va [1-158-2-2] suvarṇa-bimbam [1-158-2-3] parṣāya madhye [1-158-2-4] pravadanti [1-158-2-5] dharmam [1-158-2-6]
現代漢譯 彷彿琉璃中的金像,在集會中說法。

第336頁 / 共719頁