梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第156頁 / 共328頁

序號1-157

梵語 devā manuṣyās tatha nāga-yakṣā gandharva tatrāpsara-kiṃnarāś ca [1-157-1] / ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca loka-dhātuṣu [1-157-2] //66//
梵語非連聲形式 devās manuṣyās tatha nāga-yakṣās gandharva tatrāpsara-kiṃnarās ca / ye ca abhiyuktās sugatasya pūjayās dṛśyanti pūjenti ca loka-dhātuṣu
護譯 諸天人民  並鬼神龍  揵遝惒等  驚喜希有 其有專精  奉事安住   彼諸世界  皆(自然)現
什譯 及見諸天人  龍神夜叉眾 乾闥緊那羅  各供養其佛

第156頁 / 共328頁