梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第332頁 / 共719頁

序號1-156

梵語 ratnā-mayā kṣetra tathā ‘tra ka-cid vaiḍūrya-nirbhāsa tathaiva ke-cit [1-156-1] / dṛśyanti citrā atidarśanīyā raśmi-prabhāsena vināyakasya [1-156-2] //65//
梵語非連聲形式 ratnā-mayā kṣetra tathā atra ka-cid vaiḍūrya-nirbhāsa tathaiva ke-cid/ dṛśyanti citrās atidarśanīyās raśmi-prabhāsena vināyakasya
護譯 或有佛土  立諸寶蓋  光如瑠璃  及若水精以導師光  威神之曜  現若幹種  瑰異雅麗
什譯 有見諸佛土 以眾寶莊嚴 琉璃頗梨色 斯由佛光照

序號1-156-2

梵語 dṛśyanti [1-156-2-1] citrās [1-156-2-2] atidarśanīyās [1-156-2-3] raśmi-prabhāsena vināyakasya [1-156-2-4]
現代漢譯 藉由導師的光明,各種壯麗美景被看見。

第332頁 / 共719頁