梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第331頁 / 共719頁

序號1-156

梵語 ratnā-mayā kṣetra tathā ‘tra ka-cid vaiḍūrya-nirbhāsa tathaiva ke-cit [1-156-1] / dṛśyanti citrā atidarśanīyā raśmi-prabhāsena vināyakasya [1-156-2] //65//
梵語非連聲形式 ratnā-mayā kṣetra tathā atra ka-cid vaiḍūrya-nirbhāsa tathaiva ke-cid/ dṛśyanti citrās atidarśanīyās raśmi-prabhāsena vināyakasya
護譯 或有佛土  立諸寶蓋  光如瑠璃  及若水精以導師光  威神之曜  現若幹種  瑰異雅麗
什譯 有見諸佛土 以眾寶莊嚴 琉璃頗梨色 斯由佛光照

序號1-156-1

梵語 ratnā-mayā [1-156-1-1] kṣetra [1-156-1-2] tathā [1-156-1-3] atra [1-156-1-4] ka-cid [1-156-1-5] vaiḍūrya-nirbhāsa [1-156-1-6] tathaiva [1-156-1-7] ke-cid [1-156-1-8]
現代漢譯 在此,有的國土同樣是七寶所成,有些國土同樣具有琉璃光。

第331頁 / 共719頁