梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第330頁 / 共719頁

序號1-155

梵語 pūrvāṃ ca gatvā diśa sā hi raśmir aṣṭādaśa-kṣetra-sahasra-pūrṇā [1-155-1] / prabhāsayaṃ bhrājati sarva-lokaṃ darśeti sattvāna cyutopapādaṃ [1-155-2] //64//
梵語非連聲形式 pūrvām ca gatvā diśa sā hi raśmis aṣṭādaśa-kṣetra-sahasra-pūrṇās / prabhāsayam bhrājati sarva-lokam darśeti sattvāna cyutopapādam
護譯 其明遍照  東方佛土  周萬八千  億數世界  常以應時   多所分別  示(于)眾生  終始根原
什譯 此光照東方 萬八千佛土 示一切眾生  生死業報處

序號1-155-2

梵語 prabhāsayam [1-155-2-1] bhrājati [1-155-2-2] sarva-lokam [1-155-2-3] darśeti sattvāna [1-155-2-4] cyutopapādam [1-155-2-5] [1-155-2-6]
現代漢譯 遍照整個世界,照亮整個世界,顯現眾生的死生狀態。

第330頁 / 共719頁