梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第328頁 / 共719頁

序號1-154

梵語 sarvaṃ ca kṣetraṃ pracacāla tat-kṣaṇam āścaryam atyadbhutam āsi tatra [1-154-1] / raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāt tām atidarśanīyāṃ [1-154-2] //63//
梵語非連聲形式 sarvam ca kṣetram pracacāla tat-kṣaṇam āścaryam atyadbhutam āsi tatra / raśmim ca ekām pramumoca nāyakas bhruva-antarāt tām atidarśanīyām
護譯 尋則感動  諸佛國土 從其眉間  顯出妙[火*僉]放斯光明 無量難限 不可計人  怪未曾有
什譯 一切諸佛土  即時大震動 佛放眉間光  現諸希有事

序號1-154-2

梵語 raśmim ca ekām [1-154-2-1] pramumoca [1-154-2-2] nāyakas [1-154-2-3] bhruva-antarāt [1-154-2-4] tām [1-154-2-5] atidarśanīyām [1-154-2-6]
現代漢譯 導師從眉間放出一束光芒,無比炫麗奪目。

第328頁 / 共719頁