梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第327頁 / 共719頁

序號1-154

梵語 sarvaṃ ca kṣetraṃ pracacāla tat-kṣaṇam āścaryam atyadbhutam āsi tatra [1-154-1] / raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāt tām atidarśanīyāṃ [1-154-2] //63//
梵語非連聲形式 sarvam ca kṣetram pracacāla tat-kṣaṇam āścaryam atyadbhutam āsi tatra / raśmim ca ekām pramumoca nāyakas bhruva-antarāt tām atidarśanīyām
護譯 尋則感動  諸佛國土 從其眉間  顯出妙[火*僉]放斯光明 無量難限 不可計人  怪未曾有
什譯 一切諸佛土  即時大震動 佛放眉間光  現諸希有事

序號1-154-1

梵語 sarvam ca kṣetram [1-154-1-1] pracacāla [1-154-1-2] tat-kṣaṇam [1-154-1-3] āścaryam [1-154-1-4] atyadbhutam [1-154-1-5] āsi [1-154-1-6] tatra [1-154-1-7]
現代漢譯 就在這同一刹那,整個國土普遍震動。當場出現奇特稀有之事。

第327頁 / 共719頁