梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第326頁 / 共719頁

序號1-153

梵語 divyaṃ ca māndārava-varṣam āsīd   aghaṭṭitā dundubhayaś ca neduḥ [1-153-1] / devāś ca yakṣāś ca sthitā ‘ntarīkṣe kurvanti pūjāṃ dvi-padottamasya [1-153-2] //62//
梵語非連聲形式 divyam ca māndārava-varṣam āsīt aghaṭṭitā dundubhayas ca nedus / devās ca yakṣās ca sthitās antarīkṣe kurvanti pūjām dvi-padottamasya
護譯 於時即雨  大意音華  又現電[火*僉]  大雷音聲 諸天鬼神  住於虛空  一心奉敬   人中之尊
什譯 天雨曼陀華  天鼓自然鳴 諸天龍鬼神  供養人中尊

序號1-153-2

梵語 devās ca yakṣās ca [1-153-2-1] sthitās [1-153-2-2] antarīkṣe [1-153-2-3] kurvanti pūjām [1-153-2-4] dvi-padottamasya [1-153-2-5]
現代漢譯 眾天、夜叉住立空中,供養人中至尊。

第326頁 / 共719頁