梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1649頁 / 共4097頁

序號1-152

梵語 samanantaraṃ bhāṣiya so vināyakaḥ paryaṅka bandhitva kṣaṇasmi tasmin [1-152-1] / ananta-nirdeśa-varaṃ samādhiṃ dharm’āsana-stho muni-śreṣṭha dhyāyī [1-152-2] //61//
梵語非連聲形式 samanantaram bhāṣiya sas vināyakas paryaṅka bandhitva kṣaṇasmi tasmin / ananta-nirdeśa-varam samādhim dharma-āsana-stho muni-śreṣṭha dhyāyī
護譯 大聖適說  斯經典已   能仁至尊  處於法床 加趺而坐  尋有瑞應  三昧正受  名無量頌
什譯 佛說此經已  即於法座上 加趺坐三昧  名無量義處

序號1-152-2

梵語 ananta-nirdeśa-varam [1-152-2-1] samādhim [1-152-2-2] dharma-āsana-stho [1-152-2-3] muni-śreṣṭha [1-152-2-4] dhyāyī [1-152-2-5]
現代漢譯 牟尼至尊便在法座上進入無量義深妙禪定。

序號1-152-2-3

梵語 dharma-āsana-stho
梵語非連聲形式 dharma-āsana-stha
梵語標註 adj.m.sg.N.
現代漢譯 在法座上。依主釋(位格關係)。
護譯 處於法床。
什譯 於法座上。

dharma-āsana ⇨ n. 法座。依主釋(屬格關係)。
stha ⇨ adj. 住於...的、處於...的。

第1649頁 / 共4097頁