梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第322頁 / 共719頁

序號1-151

梵語 dharmaṃ ca so bhāṣati loka-nātho ananta-nirdeśa-varaṃ ti sūtram [1-151-1] / nāmena vaipulyam idaṃ pravucyati prakāśayī prāṇi-sahasra-koṭināṃ [1-151-2] //60//
梵語非連聲形式 dharmam ca so bhāṣati loka-nāthas ananta-nirdeśa-varam ti sūtram/ nāmena vaipulyam idam pravucyati prakāśayī prāṇi-sahasra-koṭinām
護譯 導利世者  為講說法  所演經典 名無量頌  而號最上  厥誼如此  開化黎庶  億千之數
什譯 時佛說大乘  經名無量義 於諸大眾中  而為廣分別

序號1-151-2

梵語 nāmena [1-151-2-1] vaipulyam [1-151-2-2] idam [1-151-2-3] pravucyati [1-151-2-4] prakāśayī [1-151-2-5] prāṇi-sahasra-koṭināṃ [1-151-2-6]
現代漢譯 此經號稱方廣,能教示千億眾生。

第322頁 / 共719頁