梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第321頁 / 共719頁

序號1-151

梵語 dharmaṃ ca so bhāṣati loka-nātho ananta-nirdeśa-varaṃ ti sūtram [1-151-1] / nāmena vaipulyam idaṃ pravucyati prakāśayī prāṇi-sahasra-koṭināṃ [1-151-2] //60//
梵語非連聲形式 dharmam ca so bhāṣati loka-nāthas ananta-nirdeśa-varam ti sūtram/ nāmena vaipulyam idam pravucyati prakāśayī prāṇi-sahasra-koṭinām
護譯 導利世者  為講說法  所演經典 名無量頌  而號最上  厥誼如此  開化黎庶  億千之數
什譯 時佛說大乘  經名無量義 於諸大眾中  而為廣分別

序號1-151-1

梵語 dharmam [1-151-1-1] ca [1-151-1-2] so bhāṣati [1-151-1-4] loka-nāthas [1-151-1-3] ananta-nirdeśa-varam [1-151-1-5] ti [1-151-1-6] sūtram [1-151-1-7]
現代漢譯 世界導師說法。經名深妙無量義。

第321頁 / 共719頁