梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第319頁 / 共719頁

序號1-150

梵語 ye cāṣṭa putrās tada tasya āsan kumāra-bhūtasya vināyakasya [1-150-1] / dṛṣṭvā ca taṃ pravrajitaṃ mahā-muniṃ jahitva kāmāṃl laghu sarvi prāvrajan [1-150-2] //59//
梵語非連聲形式 ye ca aṣṭa-putrās tada tasya āsan kumāra-bhūtasya vināyakasya / dṛṣṭvā ca tam pravrajitam mahā-munim jahitva kāmān laghu sarvi prāvrajan
護譯 於時如來   尊者諸子  皆為幼童  見佛導師  則從所尊   悉作沙門  棄捐愛欲  一切所有
什譯 佛未出家時  所生八王子 見大聖出家  亦隨修梵行

序號1-150-1

梵語 ye [1-150-1-1] [1-150-1-2] cāṣṭa putrās [1-150-1-3] tada [1-150-1-4] tasya āsan [1-150-1-6] kumāra-bhūtasya vināyakasya [1-150-1-5]
現代漢譯 這位導師還是王子的時候,有八個兒子。

第319頁 / 共719頁