梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第316頁 / 共719頁

序號1-148

梵語 atītam adhvānam anusmarāmi acintiye aparimitasmi kalpe [1-148-1] / yadā jino āsi prajāna uttamaś candrakasya sūryasya pradīpa nāma [1-148-2] //57//
梵語非連聲形式 atītam adhvānam anusmarāmi acintiye aparimitasmi kalpe/ yadā jinas āsi prajāna uttamas candrakasya sūryasya pradīpa nāma
護譯 吾自憶念  往古過去  不可思議  無央數劫 最勝造誼  智慧無上 其號名曰  日月燈明
什譯 我念過去世 無量無數劫 有佛人中尊 號日月燈明

序號1-148-2

梵語 yadā [1-148-2-1] jinas [1-148-2-2] āsi [1-148-2-3] prajāna [1-148-2-4] uttamas [1-148-2-5] candrakasya sūryasya pradīpa nāma [1-148-2-6]
現代漢譯 那時有位勝者,是人中最殊勝的人,名叫日月燈明。

第316頁 / 共719頁