梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第146頁 / 共328頁

序號1-147

梵語 atha khalu mañjuśrīḥ kumāra-bhūta etam evārthaṃ bhūyāsyā mātrayā pradarśayamāṇas tasyāṃ velāyām imā gāthā abhāṣata [1-147-1]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas etam eva artham bhūyāsyā mātrayā pradarśayamāṇas tasyām velāyām imā gāthā abhāṣata
現代漢譯 這時,文殊師利真童子想要更加深入揭示這個意義,於是宣說這些偈頌:
新主題句。
護譯 於是溥首菩薩欲重現誼,說此頌曰:
什譯 爾時文殊師利(於大眾中),欲重宣此義,而說偈言:

第146頁 / 共328頁