梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第313頁 / 共719頁

序號1-146

梵語 iti hy ajitāham anena paryāyeṇedaṃ bhagavataḥ pūrva-nimittaṃ dṛṣṭvaivaṃ-rūpāṃ raśmim utsṛṣṭām [1-146-1] evaṃ(eva) parimīmāṃse yathā bhagavān api taṃ saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarva-buddha-parigrahaṃ bhāṣitu-kāmaḥ [1-146-2]
梵語非連聲形式 iti hi ajita aham anena paryāyeṇa idam bhagavatas pūrva-nimittam dṛṣṭvā evaṃ-rūpām raśmim utsṛṣṭām evam parimīmāṃse yathā bhagavān api tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahāvaipulyam bodhisattvāvavādam sarva-buddha-parigraham bhāṣitu-kāmas
現代漢譯 “阿逸多啊!我看見世尊放出這般光芒,猶如前兆,便由此推斷:‘世尊如今也想宣說這個妙法蓮華法門,這部教授菩薩的、受一切佛護持的大方廣經。’
新主題鏈,因果複句。
護譯 是故當知見此世尊,所見瑞應,放其光明,吾觀察之。『(今日)大聖當為我等講正法華方等典籍。』」
什譯 (今)見此瑞,與本無異,是故惟忖:『今日如來當說大乘經,名妙法蓮華,教菩薩法,佛所護念。』」

序號1-146-2

梵語 evam parimīmāṃse [1-146-2-1] yathā [1-146-2-2] bhagavān [1-146-2-3] api [1-146-2-4] tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahāvaipulyam [1-146-2-5] bodhisattvāvavādam [1-146-2-6] sarva-buddha-parigraham [1-146-2-7] bhāṣitu-kāmas [1-146-2-8]
現代漢譯 我這麼思量:“世尊也想宣說:一切佛所護念、為菩薩而教授的、名為妙法蓮花法門的大方等經。”
護譯 是故當知。(今日)大聖當為我等講正法華方等典籍。 [注] 結果主句。“今日”爲增譯的話題標記。
什譯 是故惟忖。(今日)如來當說大乘經。名妙法蓮華教菩薩法。佛所護念。 [注] 結果主句。“今日”爲增譯的話題標記。

第313頁 / 共719頁