梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第310頁 / 共719頁

序號1-145

梵語 yaś cāsau yaśaskāmo nāma bodhisattvo ‘bhūt kausīdya-prāptaḥ [1-145-1] /tvam evājita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo ‘bhūt kausīdya-prāptaḥ [1-145-2]
梵語非連聲形式 yas ca asau yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas tvam eva ajita sa tena kālena tena samayena yaśaskāmas nāma bodhisattvas abhūt kausīdya-prāptas
現代漢譯 “有位名叫求名的菩薩心存懈怠,阿逸多啊!當時那位心存懈怠的求名菩薩就是你。
新主題句。
護譯 其名聞菩薩大士而懈怠者,則莫能勝是。
什譯 求名菩薩,汝身是也。

序號1-145-1

梵語 yas [1-145-1-1] ca [1-145-1-2] asau yaśaskāmas nāma bodhisattvas [1-145-1-3] abhūt [1-145-1-4] kausīdya-prāptas [1-145-1-5]
現代漢譯 有一個叫求名的懈怠菩薩。
護譯 其名聞菩薩大士而懈怠者。 [注] yad從句→“者”字結構,做主題。
什譯 求名菩薩。 [注] yad從句→名詞短語,作主題。

第310頁 / 共719頁