梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第143頁 / 共328頁

序號1-144

梵語 syāt khalu punas te 'jita kāṅkṣā vā vimatir vā vicikitsā vā [1-144-1] / anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo ‘bhūd dharma-bhāṇakaḥ [1-144-2] [1-144-5] /na khalu punar evaṃ draṣṭavyaṃ [1-144-3] / tat kasya hetoḥ [1-144-4] /ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo ‘bhūd dharma-bhāṇakaḥ
梵語非連聲形式 syāt khalu punas te ajita kāṅkṣā vā vimatis vā vicikitsā vā / anyas sa tena kālena tena samayena varaprabhas nāma bodhisattvas mahāsattvas abhūt dharma-bhāṇakas /na khalu punar evam draṣṭavyam / tat kasya hetos /aham sa tena kālena tena samayena varaprabhas nāma bodhisattvas mahāsattvas abhūt dharma-bhāṇakas
現代漢譯 “但是,阿逸多啊!你或許會產生疑惑,這時那位法師名叫妙光的菩薩大士是其他人嗎?然而應該看見的並非如此。為什麼?這時那位法師名叫妙光的菩薩大士是我。
新主題句。
護譯 (溥首謂)莫能勝:『欲知爾時比丘法師號超光者,則吾是也。』
什譯 彌勒當知,爾時妙光菩薩豈異人乎?我身是也;

第143頁 / 共328頁