梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第142頁 / 共328頁

序號1-143

梵語 tenāpi tena kuśala-mūlena bahūni buddha-koṭī-nayuta-śata-sahasrāṇy ārāgitāny abhūvan / ārāgayitvā ca [1-143-1] sat-kṛtāni guru-kṛtāni mānitāni pūjitāny arcitāny apacāyitāni [1-143-2]
梵語非連聲形式 tena api tena kuśala-mūlena bahūni buddha-koṭī-nayuta-śata-sahasrāṇi ārāgitāni abhūvan ārāgayitvā ca sat-kṛtāni guru-kṛtāni mānitāni pūjitāni arcitāni apacāyitāni
現代漢譯 “但也由於這樣那樣的善根,得以邂逅眾多百千億那由他佛,相遇之後,尊重、善待、供奉、禮拜和讚歎。
新主題句,連動式。
護譯 以斯德本,從不可計億百千佛,求願得見,悉奉眾聖。
什譯 (是人)亦以種諸善根因緣故,得值無量百千萬億諸佛,供養、恭敬,尊重、讚歎。

第142頁 / 共328頁