梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第300頁 / 共719頁

序號1-142

梵語 teṣāṃ cāṣṭānām antevāsi-śatānām eko bodhisattvo ‘dhimātraṃ lābha-guruko ‘bhūt satkāra-guruko jñāta-guruko yaśas-kāmas [1-142-1] tasyoddiṣṭoddiṣṭāni pada-vyañjanāni antardhīyante na saṃtiṣṭhante sma [1-142-2] / tasya yaśaskāma ity eva saṃjñā ‘bhūt [1-142-3]
梵語非連聲形式 teṣām ca aṣṭānām antevāsi-śatānām ekas bodhisattvas adhimātram lābha-gurukas abhūt satkāra-gurukas jñāta-gurukas yaśas-kāmas tasya uddiṣṭoddiṣṭāni pada-vyañjanāni antardhīyante na saṃtiṣṭhante sma tasya yaśaskāma iti eva saṃjñā abhūt
現代漢譯 “這八百弟子中有一位菩薩,過分看重利益得失,貪愛名譽,誦讀時總是忘記辭句,不通達流暢,於是有了‘求名’的名號。
新主題鏈,因果複句。
護譯 十八人中有一菩薩,於利無節,慇懃求供,尊己貪穢,(多於三病),分別句誼,中而忽忘,便得於閑,不復懅務。時族姓子,得名聞定。
什譯 八百弟子中,有一人號曰求名,貪著利養,雖復讀誦眾經,而不通利,多所忘失,故號求名。

序號1-142-1

梵語 teṣām ca aṣṭānām antevāsi-śatānām [1-142-1-1] ekas bodhisattvas [1-142-1-2] adhimātram lābha-gurukas abhūt [1-142-1-3] satkāra-gurukas jñāta-gurukas yaśas-kāmas [1-142-1-4]
現代漢譯 在這八百近住弟子中有一個菩薩,過分地貪名求利。
護譯 十八人中有一菩薩。於利無節。慇懃求供。尊己貪穢。(多於三病)。 [注] 原因分句。
什譯 八百弟子中有一人。(號曰求名)。貪著利養。 [注] 原因分句。

第300頁 / 共719頁