梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第140頁 / 共328頁

序號1-141

梵語 te tenaiva paripācitā ‘bhūvann anuttarāyāṃ samyak-saṃbodhau [1-141-1] taiś ca tataḥ paścād bahūni buddha-koṭī-nayuta-śata-sahasrāṇi dṛṣṭāni satkṛtāni ca [1-141-2] / sarve ca te ‘nuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ [1-141-3] paścimakaś ca teṣāṃ dīpaṃkaro ‘bhūt tathāgato ‘rhan samyak-saṃbuddhaḥ [1-141-4]
梵語非連聲形式 te tena eva paripācitās abhūvan anuttarāyām samyak-saṃbodhau tais ca tatas paścāt bahūni buddha-koṭī-nayuta-śata-sahasrāṇi dṛṣṭāni satkṛtāni ca / sarve ca te anuttarām samyak-saṃbodhim abhisaṃbuddhās paścimakas ca teṣām dīpaṃkaras abhūt tathāgatas arhan samyak-saṃbuddhas
現代漢譯 “妙光菩薩引導他們圓滿無上正等正覺。在這之後,他們又見到並供奉眾多百千億那由他佛,全都證得無上正等菩提,他們中的最後一位是燃燈如來、阿羅漢、正等覺。
1-140.的後續子句。
護譯 鹹志無上正真之道,見無央數億載諸佛,供養奉侍,悉逮正覺,最後興者號曰法事。
什譯 妙光教化令其堅固阿耨多羅三藐三菩提。是諸王子、供養無量百千萬億佛已,皆成佛道,其最後成佛者,名曰燃燈。

第140頁 / 共328頁