梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第294頁 / 共719頁

序號1-140

梵語 tatrājitaṃ ye tasya bhagavato ‘ṣṭau putrā abhūvan [1-140-1] mati-pramukhās te tasyaiva varaprabhasya bodhisattvasyānte-vāsino ‘bhūvan [1-140-2]
梵語非連聲形式 tatra ajitam ye tasya bhagavatas aṣṭau putrās abhūvan mati-pramukhās te tasya eva varaprabhasya bodhisattvasya ante-vāsinas abhūvan
現代漢譯 “阿逸多啊!這裏以有意王子為首的八位佛子,他們成為妙光菩薩身邊的弟子。
新主題句。
護譯 彼世尊子等類八人,皆歸超光菩薩大士,而順教勅。
什譯 日月燈明佛八子皆師妙光。

序號1-140-1

梵語 tatra [1-140-1-1] ajitam [1-140-1-2] ye [1-140-1-3] tasya bhagavatas [1-140-1-4] aṣṭau putrās [1-140-1-5] abhūvan [1-140-1-6]
現代漢譯 阿逸啊,此中凡是佛的八個兒子。
護譯 彼世尊子等類八人。 [注] yad從句↔主題兼主語。
什譯 日月燈明佛八子。 [注] yad從句↔主題兼主語。

第294頁 / 共719頁