梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第137頁 / 共328頁

序號1-138

梵語 atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme ‘nupādhiśeṣe nirvāṇa-dhātau parinirvṛttaḥ [1-138-1]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme anupādhiśeṣe nirvāṇa-dhātau parinirvṛttas
現代漢譯 “阿逸多啊!於是這位世尊日月燈明如來、阿羅漢、正等覺就在這夜半時分入無餘涅槃界而般涅槃。
新主題句。
護譯 佛(授記已),尋於夜半,而取滅度。
什譯 佛(授記已),便於中夜、入無餘涅槃。

第137頁 / 共328頁