梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第136頁 / 共328頁

序號1-137

梵語 ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaram anuttarāṃ samyak-saṃbodhim abhisaṃbhotsyate vimalanetro nāma tathāgato ‘rhan samyaksaṃbuddho bhaviṣyati [1-137-1]
梵語非連聲形式 ayam bhikṣavas śrīgarbhas bodhisattvas mama anantaram anuttarām samyak-saṃbodhim abhisaṃbhotsyate vimalanetras nāma tathāgatas arhan samyaksaṃbuddhas bhaviṣyati
現代漢譯 ‘眾比丘啊!繼我之後,這位首藏菩薩將證得無上正等菩提,名為淨眼如來、阿羅漢、正等覺。’
新主題鏈,做直接引語。
護譯 『吾滅度後,首藏開士當逮無上正真道,成最正覺,號離垢體如來、至真、等正覺。』
什譯 『是德藏菩薩,次當作佛,號曰淨身多陀阿伽度、阿羅訶、三藐三佛陀。』

第136頁 / 共328頁