梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第135頁 / 共328頁

序號1-136

梵語 atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvam anuttarāyāṃ samyak-saṃbodhau vyākṛtya [1-136-1] tāṃ sarvāvatīṃ parṣadam āmantrayate sma [1-136-2]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas śrīgarbham nāma bodhisattvam mahāsattvam anuttarāyām samyak-saṃbodhau vyākṛtya tām sarvāvatīm parṣadam āmantrayate sma
現代漢譯 “阿逸多啊!這時,世尊日月燈明如來、阿羅漢、正等覺為名叫首藏的菩薩大士授記無上正等菩提,而後告訴全體集會大眾:
新主題鏈,連動式。
護譯 授其菩薩首藏之決,告諸比丘:
什譯 時有菩薩,名曰德藏,日月燈明佛即授其記,告諸比丘:

第135頁 / 共328頁