梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第134頁 / 共328頁

序號1-135

梵語 adya bhikṣavo'syāmeva rātryāṃ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇa-dhātau parinirvāsyatīti [1-135-1]
梵語非連聲形式 adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti
現代漢譯 ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’
iti 引語↔新主題句,做直接引語。
護譯 『察於其時,如來夜半至無餘界,當般泥洹。』
什譯 『如來於今日中夜,當入無餘涅槃。』

第134頁 / 共328頁