梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第287頁 / 共719頁

序號1-134

梵語 atha sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhaḥ ṣaṣṭy-antara-kalpānām atyayāt taṃ saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sūtrāntaṃ mahā-vaipulyaṃ bodhisattvādaṃ sarva-buddha-parigrahaṃ nirdiśya [1-134-1] / tasmin eva kṣaṇa-lava-murhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇa-brāhmaṇikāyāḥ prajāyāḥ sa-deva-mānuṣāsurāyāḥ purastāt [1-134-2]
梵語非連聲形式 atha sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas ṣaṣṭy-antara-kalpānām atyayāt tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahā-vaipulyam bodhisattvādam sarva-buddha-parigraham nirdiśya/ tasmin eva kṣaṇa-lava-murhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇa-brāhmaṇikāyās prajāyās sa-deva-mānuṣāsurāyās purastāt
現代漢譯 “這位世尊日月燈明如來、阿羅漢、正等覺宣示這個妙法蓮華法門,這部教授菩薩的、受一切佛護持的大方廣經,六十中劫過後,便立刻在世人、天神、魔眾、梵天、沙門、婆羅門、以及天、人、阿修羅等眾生面前宣告涅槃:
↔新主題句,連動式。
護譯 日月燈明,六十劫中為諸菩薩講演法華方等正經。便自說言:「當般泥洹。」告天、世人、諸梵、魔眾、沙門、梵志、阿須倫、鬼神、諸比丘等:
什譯 日月燈明佛於六十小劫說是經已,即於梵、魔、沙門、婆羅門、及天、人、阿修羅眾中,而宣此言:

序號1-134-2

梵語 tasmin eva kṣaṇa-lava-muhūrte [1-134-2-1] parinirvāṇam [1-134-2-2] ārocitavān [1-134-2-3] sadevakasya lokasya samārakasya sabrahmakasya saśramaṇa-brāhmaṇikāyās prajāyās sa-deva-mānuṣāsurāyās purastāt [1-134-2-4]
現代漢譯 就在此須臾之頃,在包含天、魔、梵的世人,[及]在包含沙門、婆羅門、天、人、阿修羅的眾生面前宣說滅度。
護譯 便自說言。當般泥洹。告天世人諸梵魔眾沙門梵志阿須倫鬼神諸比丘等。察於其時。 [注] 分詞結構↔連動式的VP2。
什譯 即於梵魔沙門婆羅門及天人阿修羅眾中而宣此言。 [注] 分詞結構↔連動式的VP2。

第287頁 / 共719頁