梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第283頁 / 共719頁

序號1-132

梵語 sā ca sarvāvatī parṣad ek’āsane niṣaṇṇā [1-132-1] tān ṣaṣṭy-antara-kalpāṃs tasya bhagavato ‘ntikād dharmaṃ śṛṇoti sma [1-132-2]
梵語非連聲形式 sā ca sarvāvatī parṣad eka-āsane niṣaṇṇā tān ṣaṣṭy-antara-kalpān tasya bhagavatas antikāt dharmam śṛṇoti sma
現代漢譯 “全體會眾都坐於同一座,六十中劫在世尊身邊聽法。
新主題句。
護譯 眾會亦然,身不傾動,心無因緣。又彼世尊,六十中劫,因為諸會說法。
什譯 (時)會聽者亦坐一處,六十小劫身心不動,聽佛所說,謂如食頃。

序號1-132-1

梵語 sā ca [1-132-1-2] sarvāvatī parṣad [1-132-1-1] eka-āsane niṣaṇṇā [1-132-1-3]
現代漢譯 所有部眾皆坐於同一座。
護譯 眾會亦然。
什譯 (時)會聽者亦坐一處。 [注] “時”爲增譯的話題標記。

第283頁 / 共719頁