梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第282頁 / 共719頁

序號1-130

梵語 sa ca bhagavāṃs tataḥ samādher vyutthāya [1-130-1] taṃ varaprabhaṃ bodhisattvam ārabhya saddharmapuṇḍarīkaṃ nāma dharma-paryāyaṃ saṃprakāśayāmāsa [1-130-2] / yāvat-paripūrṇān ṣaṣṭy-antara-kalpān bhāṣitavān ek’āsane niṣaṇṇo ’saṃpravedhamānena kāyenāniñjamānena cittena [1-130-3]
梵語非連聲形式 sa ca bhagavān tatas samādhes vyutthāya tam varaprabham bodhisattvam ārabhya saddharmapuṇḍarīkam nāma dharma-paryāyam saṃprakāśayāmāsa/yāvat-paripūrṇān ṣaṣṭi-antara-kalpān bhāṣitavān eka-āsane niṣaṇṇas asaṃpravedhamānena kāyenāniñjamānena cittena
現代漢譯 “世尊從入定中起身後,因有這位妙光菩薩,開始宣講名為妙法蓮華的法門,曾在一個座位上就坐說法,身心安定不動,整整六十中劫。
新主題句,連動式。
護譯 佛三昧正受、從三昧起,為超光菩薩講正法華方等之業,(諸菩薩行)(,)(皆)(說)(佛法),一處安坐,具足六十劫說斯經典。
什譯 (是時)日月燈明佛從三昧起,因妙光菩薩、說大乘經,名妙法蓮華,教菩薩法,佛所護念,六十小劫不起于座。

序號1-130-3

梵語 yāvat-paripūrṇān [1-130-3-1] ṣaṣṭi-antara-kalpān [1-130-3-2] bhāṣitavān [1-130-3-3] eka-āsane [1-130-3-4] niṣaṇṇas [1-130-3-5] asaṃpravedhamānena kāyen [1-130-3-6] āniñjamānena cittena [1-130-3-7]
現代漢譯 具足六十中劫,坐在同一處說法,身心不動。
護譯 一處安坐。具足六十劫說斯經典。 [注] 分詞結構↔連動式的VP2。
什譯 六十小劫不起于座。 [注] 分詞結構↔連動式的VP2。

第282頁 / 共719頁