梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第13頁 / 共328頁

序號1-13

梵語 tadyathā /candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samatagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇāvabhāsaprabheṇa ca devaputreṇa [1-13-1] / evaṃ pramukhair viṃśatyā ca devaputrasahasraiḥ
梵語非連聲形式 tad-yathā /candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samatagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇāvabhāsaprabheṇa ca devaputreṇa / evam pramukhais viṃśatyā ca devaputrasahasrais
現代漢譯 也就是月天子、日天子、普香天子、寶光天子、光耀天子,和如此等等的二萬天子。
sg.I.↔1-1.的後續子句,說明主題2。“復有”爲增譯的主題標記。
護譯 日天子(與無數眷屬俱)。月天子(以寶光明普有所[)(18)(])(炤)。寶光天子光燿天子俱。
什譯 (復有)名月天子、普香天子、寶光天子。

第13頁 / 共328頁