梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1413頁 / 共4097頁

序號1-129

梵語 tena khalu punar ajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo ‘bhūt [1-129-1] / tasyāṣṭau śatāny ante-vāsinām abhūvan [1-129-2]
梵語非連聲形式 tena khalu punar ajita samayena tasya bhagavatas śāsane varaprabhas nāma bodhisattvas abhūt / tasya aṣṭau śatāni ante-vāsinām abhūvan
現代漢譯 “阿逸多啊!這時在世尊的教法中有一位菩薩名叫妙光,他身邊有八百名弟子。
新主題鏈。
護譯 而其佛世有菩薩,名曰超光,侍者十八人。(有一菩薩而獨勞懈。名曰名聞)。
什譯 時有菩薩,名曰妙光,有八百弟子。

序號1-129-1

梵語 tena khalu punar [1-129-1-2] ajita [1-129-1-3] samayena [1-129-1-1] tasya bhagavatas śāsane [1-129-1-4] varaprabhas nāma bodhisattvas [1-129-1-5] abhūt [1-129-1-6]
現代漢譯 復次阿逸啊,此時於此世尊的教法中有位名爲妙光的菩薩。
護譯 而其佛世有菩薩。名曰超光。
什譯 時有菩薩。名曰妙光。

序號1-129-1-5

梵語 varaprabhas nāma bodhisattvas
現代漢譯 名爲妙光的菩薩。
護譯 菩薩名曰超光。 [注] N.↔賓語,同時作爲主題2引領後續子句。
什譯 菩薩名曰妙光。 [注] N.↔賓語,同時作爲主題2引領後續子句。

varaprabhas ⇨ varaprabha < vara-prabhā m.sg.N. (菩薩名)妙光。
nāma ⇨ adv. 名曰、名爲。
bodhisattvas ⇨ bodhi-sattva m.sg.N. 菩薩。

第1413頁 / 共4097頁