梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第129頁 / 共328頁

序號1-129

梵語 tena khalu punar ajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo ‘bhūt [1-129-1] / tasyāṣṭau śatāny ante-vāsinām abhūvan [1-129-2]
梵語非連聲形式 tena khalu punar ajita samayena tasya bhagavatas śāsane varaprabhas nāma bodhisattvas abhūt / tasya aṣṭau śatāni ante-vāsinām abhūvan
現代漢譯 “阿逸多啊!這時在世尊的教法中有一位菩薩名叫妙光,他身邊有八百名弟子。
新主題鏈。
護譯 而其佛世有菩薩,名曰超光,侍者十八人。(有一菩薩而獨勞懈。名曰名聞)。
什譯 時有菩薩,名曰妙光,有八百弟子。

第129頁 / 共328頁