梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第277頁 / 共719頁

序號1-128

梵語 tena khalu punar ajita samayena tasya bhagavato viṃśati-bodhisattva-koṭyaḥ samanubaddhā abhūvan [1-128-1] / ye tasyāṃ parṣadi dhārmaśravaṇikās ta āścarya-prāptā abhūvann adbhuta-prāptā audbilya-prāptāḥ autūhala-samutpannā etena mahā-raśmy-avabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā [1-128-2]
梵語非連聲形式 tena khalu punar ajita samayena tasya bhagavatas viṃśati-bodhisattva-koṭyas samanubaddhās abhūvan / ye tasyāṃ parṣadi dhārmaśravaṇikās te āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā
現代漢譯 “阿逸多啊!這時有二十億菩薩依附世尊,在集會中聽法,目睹這大光明普照世界,深感驚奇,滿懷喜悅,萌生好奇。
新主題鏈。
護譯 彼時世尊與二十億諸菩薩俱,於眾會中講說經法,諸菩薩大士覩大光明普照世間。
什譯 彌勒(當知),爾時會中,有二十億菩薩樂欲聽法。是諸菩薩,見此光明、普照佛土,得未曾有,(欲知此光所為因緣)。

序號1-128-2

梵語 ye [1-128-2-1] tasyām parṣadi [1-128-2-2] dhārmaśravaṇikās [1-128-2-3] te [1-128-2-4] āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās [1-128-2-5] etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā [1-128-2-6]
現代漢譯 凡於此會中聞法者都看見了這爲光明普照的世界,得未曾有、歡喜踴躍、心生猶豫。
護譯 於眾會中講說經法,諸菩薩大士覩大光明普照世間。 [注] 1-128-1.的後續子句,說明主題3。
什譯 會中……樂欲聽法,是諸菩薩見此光明普照佛土,得未曾有。 [注] 1-128-1.的後續子句,說明主題3。

第277頁 / 共719頁