梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第128頁 / 共328頁

序號1-128

梵語 tena khalu punar ajita samayena tasya bhagavato viṃśati-bodhisattva-koṭyaḥ samanubaddhā abhūvan [1-128-1] / ye tasyāṃ parṣadi dhārmaśravaṇikās ta āścarya-prāptā abhūvann adbhuta-prāptā audbilya-prāptāḥ autūhala-samutpannā etena mahā-raśmy-avabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā [1-128-2]
梵語非連聲形式 tena khalu punar ajita samayena tasya bhagavatas viṃśati-bodhisattva-koṭyas samanubaddhās abhūvan / ye tasyāṃ parṣadi dhārmaśravaṇikās te āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā
現代漢譯 “阿逸多啊!這時有二十億菩薩依附世尊,在集會中聽法,目睹這大光明普照世界,深感驚奇,滿懷喜悅,萌生好奇。
新主題鏈。
護譯 彼時世尊與二十億諸菩薩俱,於眾會中講說經法,諸菩薩大士覩大光明普照世間。
什譯 彌勒(當知),爾時會中,有二十億菩薩樂欲聽法。是諸菩薩,見此光明、普照佛土,得未曾有,(欲知此光所為因緣)。

第128頁 / 共328頁