梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第127頁 / 共328頁

序號1-127

梵語 sā pūrvasyāṃ diśy aṣṭādaśa-buddha-kṣetra-sahasrāṇi prasṛtā [1-127-1] /tāni ca buddha-kṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma [1-127-2] /tad-yathā ‘pi nāmājitaitarhy etāni buddha-kṣetrāṇi saṃdṛśyante [1-127-3]
梵語非連聲形式 sā pūrvasyām diśi aṣṭādaśa-bahu-kṣetra-sahasrāṇi prasṛtā/ tāni ca buddha-kṣetrāṇi sarvāṇi tasyās raśmes prabhayā suparisphuṭāni saṃdṛśyante sma /tad-yathā api nāma ajita etarhi etāni buddha-kṣetrāṇi saṃdṛśyante
現代漢譯 “遍照東方一萬八千佛土。這光明能顯現一切,所有佛土清晰可見。阿逸多啊!猶如今日看到的這些佛土。
1-126.的後續子句。
護譯 其光普照東方萬八千佛土,靡不周遍,諸佛國土所可造作,悉自然現,亦如今日諸佛土現。
什譯 照東方萬八千佛土,靡不周遍,如今所見是諸佛土。

第127頁 / 共328頁