梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第125頁 / 共328頁

序號1-125

梵語 tena khalu punar ajita samayena tena kālena ye tasyāṃ parṣadi bhikṣu-bhikṣiṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍakiṃnara-mahoraga-manuṣyāmanuṣyāḥ saṃnipatitā ‘bhūvan saṃniṣaṇṇā rājānaś ca maṇḍalino bala-cakra-vartinaś catur-dvīpaka-cakra-vartinaś ca te sarve saparivārās taṃ bhagavantaṃ vyavalokayanti sm’ āścarya-prāptā adbhuta-prāptā audbilya-prāptāḥ [1-125-1]
梵語非連聲形式 tena khalu punar ajita samayena tena kālena ye tasyām parṣadi bhikṣu-bhikṣiṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍakiṃnara-mahoraga-manuṣyāmanuṣyās saṃnipatitās abhūvan saṃniṣaṇṇās rājānas ca maṇḍalinas bala-cakra-vartinas catur-dvīpaka-cakra-vartinas ca te sarve saparivārās tam bhagavantam vyavalokayanti sma āścarya-prāptā adbhuta-prāptā audbilya-prāptās。“阿逸多啊!前來與會的比丘、比丘尼、男居士、女居士、天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人和非人,在坐的諸候國王以及統攝四洲的大力轉輪王,所有這些人和他們的隨從都深感驚奇,心中喜悅,凝望世尊。↔新主題句。
護譯 四部弟子、諸天世人,愕然疑怪。
什譯 爾時會中,比丘、比丘尼、優婆塞、優婆夷,天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人,及諸小王、轉輪聖王等,是諸大眾,得未曾有,歡喜合掌,一心觀佛。

第125頁 / 共328頁