梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第265頁 / 共719頁

序號1-123

梵語 bhāṣitvā [1-123-1] tasminn eva kṣaṇa-lava-muhūrte tasminn eva parṣat-saṃnipāte tasminn eva mahā-dharm’āsane paryaṅkam ābhujy [1-123-2] ānanta-nirdeśa-pratiṣṭhānaṃ nāma samādhiṃ samāpanno ‘bhūd aniñjamānena kāyena sthitena aniñjamānena cittena [1-123-3]
梵語非連聲形式 bhāṣitvā tasmin eva kṣaṇa-lava-muhūrte tasmin eva parṣat-saṃnipāte tasmin eva mahā-dharma-āsane paryaṅkam ābhujya ananta-nirdeśa-pratiṣṭhānam nāma samādhim samāpannas abhūd aniñjamānena kāyena sthitena aniñjamānena cittena
現代漢譯 “宣說過後,就在這集會的大法座上盤腿而坐,即刻入定,名為立無量義,身心毫無動搖。
1-122-1.後續子句,連動式。
護譯 (時彼世尊)於座寂然,以無量頌三昧正受,即不復現,無身無意,都不可得,心無所立。
什譯 說是經已,即於大眾中結加趺坐,入於無量義處三昧,身心不動。

序號1-123-3

梵語 ananta-nirdeśa-pratiṣṭhānam [1-123-3-1] nāma [1-123-3-2] samādhim [1-123-3-3] samāpannas [1-123-3-4] abhūd [1-123-3-5] aniñjamānena kāyena [1-123-3-6] sthit [1-123-3-7] ena aniñjamānena cittena [1-123-3-8]
現代漢譯 即入三昧,名爲住無量義,身心不動而立。
護譯 (以)無量頌三昧正受。即不復現。無身無意。都不可得。心無所立。 [注] 核心動詞句↔連動式的VP2。
什譯 入(於)無量義處三昧,身心不動。 [注] 核心動詞句↔連動式的VP3。“於”介於動賓間標記賓格。

第265頁 / 共719頁