梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第123頁 / 共328頁

序號1-123

梵語 bhāṣitvā [1-123-1] tasminn eva kṣaṇa-lava-muhūrte tasminn eva parṣat-saṃnipāte tasminn eva mahā-dharm’āsane paryaṅkam ābhujy [1-123-2] ānanta-nirdeśa-pratiṣṭhānaṃ nāma samādhiṃ samāpanno ‘bhūd aniñjamānena kāyena sthitena aniñjamānena cittena [1-123-3]
梵語非連聲形式 bhāṣitvā tasmin eva kṣaṇa-lava-muhūrte tasmin eva parṣat-saṃnipāte tasmin eva mahā-dharma-āsane paryaṅkam ābhujya ananta-nirdeśa-pratiṣṭhānam nāma samādhim samāpannas abhūd aniñjamānena kāyena sthitena aniñjamānena cittena
現代漢譯 “宣說過後,就在這集會的大法座上盤腿而坐,即刻入定,名為立無量義,身心毫無動搖。
1-122-1.後續子句,連動式。
護譯 (時彼世尊)於座寂然,以無量頌三昧正受,即不復現,無身無意,都不可得,心無所立。
什譯 說是經已,即於大眾中結加趺坐,入於無量義處三昧,身心不動。

第123頁 / 共328頁