梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第261頁 / 共719頁

序號1-122

梵語 tena khalu punar ajita samayena sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddho [1-122-1] mahānirdeśaṃ nāma dharma-paryāyaṃ sūtrāntaṃ mahā-vaipulyaṃ bodhisattvāvavādaṃ sarva-buddha-parigrahaṃ [1-122-2]
梵語非連聲形式 tena khalu punar ajita samayena sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas mahā-nirdeśam nāma dharma-paryāyam sūtrāntam mahā-vaipulyam bodhisattvāvavādam sarva-buddha-parigraham
現代漢譯 “阿逸多啊!於是世尊日月燈明如來、阿羅漢、正等覺在這時宣說無量義法門,這部教導菩薩、受一切佛護持的大方廣經。
新主題鏈。
護譯 又曰:阿逸!時日月燈明勸發菩薩護諸佛法,而為眾會講演大頌方等正經。
什譯 是時日月燈明佛說大乘經,名無量義,教菩薩法,佛所護念。

序號1-122-1

梵語 tena khalu punar [1-122-1-2] ajita [1-122-1-3] samayena [1-122-1-1] sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas [1-122-1-4]
現代漢譯 又在此時,阿逸啊,這日月燈明如來應供等正覺。
護譯 又曰:阿逸!時日月燈明。
什譯 是時日月燈明佛。

第261頁 / 共719頁