梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第121頁 / 共328頁

序號1-121

梵語 sarve cānuttarāṃ samyak-saṃbodhim abhisaṃprasthitā dharma-bhāṇakāś cābhūvan [1-121-1] / sadā ca brahma-cāriṇo bahu-buddha-śata-sahasrāvaropita-kuśala-mūlāś ca te rāja-kumārā abhūvan [1-121-2]
梵語非連聲形式 sarve ca anuttarām samyak-saṃbodhim abhisaṃprasthitās dharma-bhāṇakās ca abhūvan sadā ca brahma-cāriṇas bahu-buddha-śata-sahasrāvaropita-kuśala-mūlās ca te rāja-kumārās abhūvan
現代漢譯 “全都追求無上正等菩提,成為法師,經常修習梵行,並在數百千位佛前種下善根。
1-119.的後續子句,聯合式並列複句。
護譯 皆志無上正真之道,盡為法師,常修梵行,於無央數百千諸佛殖眾德本。
什譯 發大乘意,常修梵行,皆為法師,已於千萬佛所殖諸善本。

第121頁 / 共328頁