梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第254頁 / 共719頁

序號1-119

梵語 teṣāṃ khalu punar ajitāṣṭānāṃ rāja-kumārāṇāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya putrāṇāṃ [1-119-1] vipula-rddhirabhūt [1-119-2] /ekaikasya catvāro mahā-dvīpāḥ paribhogo ‘bhūt teṣv eva ca rājyaṃ kārayāmāsuḥ [1-119-3]
梵語非連聲形式 teṣām khalu punar ajita aṣṭānām rāja-kumārāṇām tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām vipula-rddhis abhūt /ekaikasya catvāras mahā-dvīpās paribhogas abhūt teṣu eva ca rājyam kārayāmāsus
現代漢譯 “而且,阿逸多啊!作為世尊日月燈明如來的兒子,這八位王子還神通廣大,每一位都享有四大部洲,並且統治這些地方。
新主題鏈。
護譯 是八太子則如來子,神足弘普。時一一子各各典主四域天下,(其土豐)(殖)(,)(治以正法)(。)(無所侵枉)。
什譯 是八王子,威德自在,各領四天下。

序號1-119-3

梵語 ekaikasya [1-119-3-1] catvāras mahā-dvīpās paribhogas [1-119-3-2] abhūt [1-119-3-3] teṣu [1-119-3-4] eva [1-119-3-5] ca [1-119-3-6] rājyam [1-119-3-7] kārayāmāsus [1-119-3-8]
現代漢譯 各各享有四州資糧,亦即於此領治國土。
護譯 (時)一一子各各典主四域天下。 [注] 說明子句。
什譯 各領四天下。 [注] 說明子句。

第254頁 / 共719頁